Original

ततः कैलासमासाद्य शैलं वैश्रवणालयम् ।राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ॥ ५० ॥

Segmented

ततः कैलासम् आसाद्य शैलम् वैश्रवण-आलयम् राक्षस-इन्द्रः महा-इन्द्र-आभः सेनाम् उपनिवेशयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कैलासम् कैलास pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
शैलम् शैल pos=n,g=m,c=2,n=s
वैश्रवण वैश्रवण pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
उपनिवेशयत् उपनिवेशय् pos=v,p=3,n=s,l=lan