Original

रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः ।अब्रवीत्किमिदं वत्स वर्तते तद्ब्रवीहि मे ॥ ५ ॥

Segmented

रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः अब्रवीत् किम् इदम् वत्स वर्तते तद् ब्रवीहि मे

Analysis

Word Lemma Parse
रक्षःपतिः रक्षःपति pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
समाश्लिष्य समाश्लिष् pos=vi
pos=i
बाहुभिः बाहु pos=n,g=m,c=3,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s