Original

पूजयामास धर्मेण रावणं राक्षसाधिपम् ।प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान् ।तत्र चैकां निशामुष्य गमनायोपचक्रमे ॥ ४९ ॥

Segmented

पूजयामास धर्मेण रावणम् राक्षस-अधिपम् प्राप्त-पूजः दशग्रीवो मधु-वेश्मनि वीर्यवान् तत्र च एकाम् निशाम् उष्य गमनाय उपचक्रमे

Analysis

Word Lemma Parse
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
धर्मेण धर्म pos=n,g=m,c=3,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
पूजः पूजा pos=n,g=m,c=1,n=s
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
मधु मधु pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
एकाम् एक pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
उष्य वस् pos=vi
गमनाय गमन pos=n,g=n,c=4,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit