Original

तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ।ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः ॥ ४८ ॥

Segmented

तस्याः तत् वचनम् श्रुत्वा तथा इति आह मधुः वचः ददर्श राक्षस-श्रेष्ठम् यथान्यायम् उपेत्य सः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तथा तथा pos=i
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
मधुः मधु pos=n,g=m,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
उपेत्य उपे pos=vi
सः तद् pos=n,g=m,c=1,n=s