Original

तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस ।स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ॥ ४७ ॥

Segmented

तद् अस्य त्वम् सहाय-अर्थम् स बन्धुः गच्छ राक्षस स्निग्धस्य भजमानस्य युक्तम् अर्थाय कल्पितुम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सहाय सहाय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
राक्षस राक्षस pos=n,g=m,c=8,n=s
स्निग्धस्य स्निग्ध pos=a,g=m,c=6,n=s
भजमानस्य भज् pos=va,g=m,c=6,n=s,f=part
युक्तम् युक्त pos=a,g=n,c=1,n=s
अर्थाय अर्थ pos=n,g=m,c=4,n=s
कल्पितुम् क्ᄆप् pos=vi