Original

एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः ।सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ॥ ४६ ॥

Segmented

एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः सुर-लोक-जय-आकाङ्क्षी साहाय्ये त्वाम् वृणोति च

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
लोक लोक pos=n,comp=y
जय जय pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
साहाय्ये साहाय्य pos=n,g=n,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वृणोति वृ pos=v,p=3,n=s,l=lat
pos=i