Original

इत्युक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम् ।अब्रवीत्संप्रहृष्टेव राक्षसी सुविपश्चितम् ॥ ४५ ॥

Segmented

इति उक्ता सा प्रसुप्तम् तम् समुत्थाप्य निशाचरम् अब्रवीत् सम्प्रहृष्टा इव राक्षसी सु विपश्चितम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
प्रसुप्तम् प्रस्वप् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
समुत्थाप्य समुत्थापय् pos=vi
निशाचरम् निशाचर pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सम्प्रहृष्टा सम्प्रहृष् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
सु सु pos=i
विपश्चितम् विपश्चित् pos=a,g=m,c=2,n=s