Original

सह तेन गमिष्यामि सुरलोकं जयाय वै ।तव कारुण्यसौहार्दान्निवृत्तोऽस्मि मधोर्वधात् ॥ ४४ ॥

Segmented

सह तेन गमिष्यामि सुर-लोकम् जयाय वै तव कारुण्य-सौहार्दात् निवृत्तः ऽस्मि मधोः वधात्

Analysis

Word Lemma Parse
सह सह pos=i
तेन तद् pos=n,g=m,c=3,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
सुर सुर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
जयाय जय pos=n,g=m,c=4,n=s
वै वै pos=i
तव त्वद् pos=n,g=,c=6,n=s
कारुण्य कारुण्य pos=n,comp=y
सौहार्दात् सौहार्द pos=n,g=n,c=5,n=s
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
मधोः मधु pos=n,g=m,c=6,n=s
वधात् वध pos=n,g=m,c=5,n=s