Original

रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् ।क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ॥ ४३ ॥

Segmented

रावणः तु अब्रवीत् धृष्टः स्वसारम् तत्र संस्थिताम् क्व च असौ तव भर्ता वै मम शीघ्रम् निवेद्यताम्

Analysis

Word Lemma Parse
रावणः रावण pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धृष्टः धृष् pos=va,g=m,c=1,n=s,f=part
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
तत्र तत्र pos=i
संस्थिताम् संस्था pos=va,g=f,c=2,n=s,f=part
क्व क्व pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
वै वै pos=i
मम मद् pos=n,g=,c=6,n=s
शीघ्रम् शीघ्रम् pos=i
निवेद्यताम् निवेदय् pos=v,p=3,n=s,l=lot