Original

तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ।रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ॥ ४० ॥

Segmented

ताम् समुत्थापयामास न भेतव्यम् इति ब्रुवन् रावणो राक्षस-श्रेष्ठः किम् च अपि करवाणि ते

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
समुत्थापयामास समुत्थापय् pos=v,p=3,n=s,l=lit
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s