Original

ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् ।ददर्श स्वसुतं तत्र मेघनादमरिंदमम् ॥ ४ ॥

Segmented

ततः कृष्ण-अजिन-धरम् कमण्डलु-शिखा-ध्वजम् ददर्श स्व-सुतम् तत्र मेघनादम् अरिंदमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
कमण्डलु कमण्डलु pos=n,comp=y
शिखा शिखा pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
मेघनादम् मेघनाद pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s