Original

सा प्रह्वा प्राञ्जलिर्भूत्वा शिरसा पादयोर्गता ।तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा ॥ ३९ ॥

Segmented

सा प्रह्वा प्राञ्जलिः भूत्वा शिरसा पादयोः गता तस्य राक्षस-राजस्य त्रस्ता कुम्भीनसी स्वसा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
प्रह्वा प्रह्व pos=a,g=f,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=f,c=1,n=s
भूत्वा भू pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
पादयोः पाद pos=n,g=m,c=7,n=d
गता गम् pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
राक्षस राक्षस pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
त्रस्ता त्रस् pos=va,g=f,c=1,n=s,f=part
कुम्भीनसी कुम्भीनसी pos=n,g=f,c=1,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s