Original

विभीषणस्तु धर्मात्मा लङ्कायां धर्ममाचरत् ।ते तु सर्वे महाभागा ययुर्मधुपुरं प्रति ॥ ३५ ॥

Segmented

विभीषणः तु धर्म-आत्मा लङ्कायाम् धर्मम् आचरत् ते तु सर्वे महाभागा ययुः मधु-पुरम् प्रति

Analysis

Word Lemma Parse
विभीषणः विभीषण pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचरत् आचर् pos=v,p=3,n=s,l=lan
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महाभागा महाभाग pos=a,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
मधु मधु pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i