Original

इन्द्रजित्त्वग्रतः सैन्यं सैनिकान्परिगृह्य च ।रावणो मध्यतः शूरः कुम्भकर्णश्च पृष्ठतः ॥ ३४ ॥

Segmented

इन्द्रजित् तु अग्रतस् सैन्यम् सैनिकान् परिगृह्य च रावणो मध्यतः शूरः कुम्भकर्णः च पृष्ठतः

Analysis

Word Lemma Parse
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तु तु pos=i
अग्रतस् अग्रतस् pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
परिगृह्य परिग्रह् pos=vi
pos=i
रावणो रावण pos=n,g=m,c=1,n=s
मध्यतः मध्यतस् pos=i
शूरः शूर pos=n,g=m,c=1,n=s
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
pos=i
पृष्ठतः पृष्ठतस् pos=i