Original

अक्षौहिणीसहस्राणि चत्वार्युग्राणि रक्षसाम् ।नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ॥ ३३ ॥

Segmented

अक्षौहिणी-सहस्राणि चत्वारि उग्रा रक्षसाम् नाना प्रहरणानि आशु निर्ययुः युद्ध-काङ्क्षिन्

Analysis

Word Lemma Parse
अक्षौहिणी अक्षौहिणी pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चत्वारि चतुर् pos=n,g=n,c=1,n=p
उग्रा उग्र pos=a,g=n,c=1,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
नाना नाना pos=i
प्रहरणानि प्रहरण pos=n,g=n,c=1,n=p
आशु आशु pos=i
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
युद्ध युद्ध pos=n,comp=y
काङ्क्षिन् काङ्क्षिन् pos=a,g=n,c=6,n=p