Original

अद्य तं समरे हत्वा मधुं रावणनिर्भयम् ।इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ॥ ३१ ॥

Segmented

अद्य तम् समरे हत्वा मधुम् रावण-निर्भयम् इन्द्र-लोकम् गमिष्यामि युद्ध-काङ्क्षी सुहृद्-वृतः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
तम् तद् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
मधुम् मधु pos=n,g=m,c=2,n=s
रावण रावण pos=n,comp=y
निर्भयम् निर्भय pos=a,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
युद्ध युद्ध pos=n,comp=y
काङ्क्षी काङ्क्षिन् pos=a,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part