Original

भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ।वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ॥ ३० ॥

Segmented

भ्राता मे कुम्भकर्णः च ये च मुख्या निशाचराः वाहनानि अधिरोहन्तु नाना प्रहरण-आयुधाः

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
मुख्या मुख्य pos=a,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p
वाहनानि वाहन pos=n,g=n,c=2,n=p
अधिरोहन्तु अधिरुह् pos=v,p=3,n=p,l=lot
नाना नाना pos=i
प्रहरण प्रहरण pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p