Original

ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः ।कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च ॥ २९ ॥

Segmented

ततो ऽब्रवीद् दशग्रीवः क्रुद्धः संरक्त-लोचनः कल्प्यताम् मे रथः शीघ्रम् शूराः सज्जीभवन्तु च

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
कल्प्यताम् कल्पय् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
रथः रथ pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
शूराः शूर pos=n,g=m,c=1,n=p
सज्जीभवन्तु सज्जीभू pos=v,p=3,n=p,l=lot
pos=i