Original

श्रुत्वा त्वेतन्महाराज क्षान्तमेव हतो न सः ।यस्मादवश्यं दातव्या कन्या भर्त्रे हि दातृभिः ।अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते ॥ २८ ॥

Segmented

श्रुत्वा तु एतत् महा-राज क्षान्तम् एव हतो न सः यस्माद् अवश्यम् दातव्या कन्या भर्त्रे हि दातृभिः अस्मिन्न् एव अभिसम्प्राप्तम् लोके विदितम् अस्तु ते

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
क्षान्तम् क्षम् pos=va,g=n,c=2,n=s,f=part
एव एव pos=i
हतो हन् pos=va,g=m,c=1,n=s,f=part
pos=i
सः तद् pos=n,g=m,c=1,n=s
यस्माद् यस्मात् pos=i
अवश्यम् अवश्यम् pos=i
दातव्या दा pos=va,g=f,c=1,n=s,f=krtya
कन्या कन्या pos=n,g=f,c=1,n=s
भर्त्रे भर्तृ pos=n,g=m,c=4,n=s
हि हि pos=i
दातृभिः दातृ pos=a,g=m,c=3,n=p
अस्मिन्न् इदम् pos=n,g=m,c=7,n=s
एव एव pos=i
अभिसम्प्राप्तम् अभिसम्प्राप् pos=va,g=n,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s