Original

निहत्य राक्षसश्रेष्ठानमात्यांस्तव संमतान् ।धर्षयित्वा हृता राजन्गुप्ता ह्यन्तःपुरे तव ॥ २७ ॥

Segmented

निहत्य राक्षस-श्रेष्ठान् अमात्यान् ते संमतान् धर्षयित्वा हृता राजन् गुप्ता हि अन्तःपुरे तव

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
राक्षस राक्षस pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
संमतान् सम्मन् pos=va,g=m,c=2,n=p,f=part
धर्षयित्वा धर्षय् pos=vi
हृता हृ pos=va,g=f,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
गुप्ता गुप् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s