Original

सा हृता मधुना राजन्राक्षसेन बलीयसा ।यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते ॥ २६ ॥

Segmented

सा हृता मधुना राजन् राक्षसेन बलीयसा यज्ञ-प्रवृत्ते पुत्रे ते मयि च अन्तः जल-उषिते

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
मधुना मधु pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
यज्ञ यज्ञ pos=n,comp=y
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
पुत्रे पुत्र pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
मयि मद् pos=n,g=,c=7,n=s
pos=i
अन्तः अन्तर् pos=i
जल जल pos=n,comp=y
उषिते वस् pos=va,g=m,c=7,n=s,f=part