Original

मातृष्वसुरथास्माकं सा कन्या चानलोद्भवा ।भवत्यस्माकमेषा वै भ्रातॄणां धर्मतः स्वसा ॥ २५ ॥

Segmented

मातृष्वसुः अथ नः सा कन्या च अनल-उद्भवा भवति नः एषा वै भ्रातॄणाम् धर्मतः स्वसा

Analysis

Word Lemma Parse
मातृष्वसुः मातृष्वसृ pos=n,g=f,c=6,n=s
अथ अथ pos=i
नः मद् pos=n,g=,c=6,n=p
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
अनल अनल pos=n,comp=y
उद्भवा उद्भव pos=a,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
एषा एतद् pos=n,g=f,c=1,n=s
वै वै pos=i
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
धर्मतः धर्म pos=n,g=m,c=5,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s