Original

पितुर्ज्येष्ठो जनन्याश्च अस्माकं त्वार्यकोऽभवत् ।तस्य कुम्भीनसी नाम दुहितुर्दुहिताभवत् ॥ २४ ॥

Segmented

पितुः ज्येष्ठो जनन्याः च अस्माकम् तु आर्यकः ऽभवत् तस्य कुम्भीनसी नाम दुहितुः दुहिता अभवत्

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=6,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
जनन्याः जननी pos=n,g=f,c=6,n=s
pos=i
अस्माकम् मद् pos=n,g=,c=6,n=p
तु तु pos=i
आर्यकः आर्यक pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
कुम्भीनसी कुम्भीनसी pos=n,g=f,c=1,n=s
नाम नाम pos=i
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan