Original

विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत् ।श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥ २२ ॥

Segmented

विभीषणः तु संक्रुद्धो भ्रातरम् वाक्यम् अब्रवीत् श्रूयताम् अस्य पापस्य कर्मणः फलम् आगतम्

Analysis

Word Lemma Parse
विभीषणः विभीषण pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
अस्य इदम् pos=n,g=n,c=6,n=s
पापस्य पाप pos=a,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part