Original

रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् ।को वायं यस्त्वयाख्यातो मधुरित्येव नामतः ॥ २१ ॥

Segmented

रावणः तु अब्रवीत् वाक्यम् न अवगच्छामि किम् तु इदम् को वा अयम् यः त्वया आख्यातः मधुः इति एव नामतः

Analysis

Word Lemma Parse
रावणः रावण pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
अवगच्छामि अवगम् pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
मधुः मधु pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
नामतः नामन् pos=n,g=n,c=5,n=s