Original

ततो निकुम्भिला नाम लङ्कायाः काननं महत् ।महात्मा राक्षसेन्द्रस्तत्प्रविवेश सहानुगः ॥ २ ॥

Segmented

ततो निकुम्भिला नाम लङ्कायाः काननम् महत् महात्मा राक्षस-इन्द्रः तत् प्रविवेश सहानुगः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निकुम्भिला निकुम्भिल pos=n,g=f,c=1,n=s
नाम नाम pos=i
लङ्कायाः लङ्का pos=n,g=f,c=6,n=s
काननम् कानन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
सहानुगः सहानुग pos=a,g=m,c=1,n=s