Original

ईदृशैस्तैः समाचारैर्यशोऽर्थकुलनाशनैः ।धर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे ॥ १९ ॥

Segmented

ईदृशैः तैः समाचारैः यशः-अर्थ-कुल-नाशनैः धर्षणम् प्राणिनाम् दत्त्वा स्व-मतेन विचेष्टसे

Analysis

Word Lemma Parse
ईदृशैः ईदृश pos=a,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
समाचारैः समाचार pos=n,g=m,c=3,n=p
यशः यशस् pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुल कुल pos=n,comp=y
नाशनैः नाशन pos=a,g=m,c=3,n=p
धर्षणम् धर्षण pos=n,g=n,c=2,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
दत्त्वा दा pos=vi
स्व स्व pos=a,comp=y
मतेन मत pos=n,g=n,c=3,n=s
विचेष्टसे विचेष्ट् pos=v,p=2,n=s,l=lat