Original

विभीषणस्तु ता नारीर्दृष्ट्वा शोकसमाकुलाः ।तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत् ॥ १८ ॥

Segmented

विभीषणः तु ता नारीः दृष्ट्वा शोक-समाकुलाः तस्य ताम् च मतिम् ज्ञात्वा धर्म-आत्मा वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
विभीषणः विभीषण pos=n,g=m,c=1,n=s
तु तु pos=i
ता तद् pos=n,g=f,c=2,n=p
नारीः नारी pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
शोक शोक pos=n,comp=y
समाकुलाः समाकुल pos=a,g=f,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
मतिम् मति pos=n,g=f,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan