Original

ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः ।स्त्रियोऽवतारयामास सर्वास्ता बाष्पविक्लवाः ॥ १६ ॥

Segmented

ततो गत्वा दशग्रीवः स पुत्रः स विभीषणः स्त्रियो ऽवतारयामास सर्वाः ताः बाष्प-विक्लवाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गत्वा गम् pos=vi
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
ऽवतारयामास अवतारय् pos=v,p=3,n=s,l=lit
सर्वाः सर्व pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
बाष्प बाष्प pos=n,comp=y
विक्लवाः विक्लव pos=a,g=f,c=2,n=p