Original

ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम् ।पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ॥ १४ ॥

Segmented

ततो ऽब्रवीद् दशग्रीवो न शोभनम् इदम् कृतम् पूजिताः शत्रवो यस्माद् द्रव्यैः इन्द्र-पुरोगमाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
pos=i
शोभनम् शोभन pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
शत्रवो शत्रु pos=n,g=m,c=1,n=p
यस्माद् यस्मात् pos=i
द्रव्यैः द्रव्य pos=n,g=n,c=3,n=p
इन्द्र इन्द्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p