Original

अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् ।अस्त्रं च बलवत्सौम्य शत्रुविध्वंसनं रणे ॥ १२ ॥

Segmented

अक्षयौ इषुधि बाणैः चापम् च अपि सु दुर्जयम् अस्त्रम् च बलवत् सौम्य शत्रु-विध्वंसनम् रणे

Analysis

Word Lemma Parse
अक्षयौ अक्षय pos=a,g=m,c=2,n=d
इषुधि इषुधि pos=n,g=m,c=2,n=d
बाणैः बाण pos=n,g=m,c=3,n=p
चापम् चाप pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सु सु pos=i
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
pos=i
बलवत् बलवत् pos=a,g=n,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
शत्रु शत्रु pos=n,comp=y
विध्वंसनम् विध्वंसन pos=a,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s