Original

कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् ।मायां च तामसीं नाम यया संपद्यते तमः ॥ १० ॥

Segmented

कामगम् स्यन्दनम् दिव्यम् अन्तरिक्ष-चरम् ध्रुवम् मायाम् च तामसीम् नाम यया सम्पद्यते तमः

Analysis

Word Lemma Parse
कामगम् कामग pos=a,g=n,c=2,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
चरम् चर pos=a,g=n,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
मायाम् माया pos=n,g=f,c=2,n=s
pos=i
तामसीम् तामस pos=a,g=f,c=2,n=s
नाम नाम pos=i
यया यद् pos=n,g=f,c=3,n=s
सम्पद्यते सम्पद् pos=v,p=3,n=s,l=lat
तमः तमस् pos=n,g=n,c=1,n=s