Original

स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत् ।भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् ॥ १ ॥

Segmented

स तु दत्त्वा दशग्रीवो वनम् घोरम् खरस्य तत् भगिनीम् च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दत्त्वा दा pos=vi
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
खरस्य खर pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
pos=i
समाश्वास्य समाश्वासय् pos=vi
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
स्वस्थतरो स्वस्थतर pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan