Original

कथं नु खलु मे पुत्रः करिष्यति मया विना ।कथं माता कथं भ्राता निमग्नाः शोकसागरे ॥ ८ ॥

Segmented

कथम् नु खलु मे पुत्रः करिष्यति मया विना कथम् माता कथम् भ्राता निमग्नाः शोक-सागरे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
खलु खलु pos=i
मे मद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
मया मद् pos=n,g=,c=3,n=s
विना विना pos=i
कथम् कथम् pos=i
माता मातृ pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
निमग्नाः निमज्ज् pos=va,g=m,c=1,n=p,f=part
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s