Original

काचिद्दध्यौ सुदुःखार्ता हन्यादपि हि मामयम् ।स्मृत्वा मातॄः पितॄन्भ्रातॄन्पुत्रान्वै श्वशुरानपि ।दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ॥ ७ ॥

Segmented

काचिद् दध्यौ सु दुःख-आर्ता हन्याद् अपि हि माम् अयम् स्मृत्वा मातॄः पितॄन् भ्रातॄन् पुत्रान् वै श्वशुरान् अपि दुःख-शोक-समाविः विलेपुः सहिताः स्त्रियः

Analysis

Word Lemma Parse
काचिद् कश्चित् pos=n,g=f,c=1,n=s
दध्यौ ध्या pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
स्मृत्वा स्मृ pos=vi
मातॄः मातृ pos=n,g=f,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
वै वै pos=i
श्वशुरान् श्वशुर pos=n,g=m,c=2,n=p
अपि अपि pos=i
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समाविः समाविश् pos=va,g=f,c=1,n=p,f=part
विलेपुः विलप् pos=v,p=3,n=p,l=lit
सहिताः सहित pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p