Original

स तत्र कारयामास राज्यं निहतकण्टकम् ।सा च शूर्पणखा प्रीता न्यवसद्दण्डकावने ॥ ३५ ॥

Segmented

स तत्र कारयामास राज्यम् निहत-कण्टकम् सा च शूर्पणखा प्रीता न्यवसद् दण्डक-वने

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कारयामास कारय् pos=v,p=3,n=s,l=lit
राज्यम् राज्य pos=n,g=n,c=2,n=s
निहत निहन् pos=va,comp=y,f=part
कण्टकम् कण्टक pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
प्रीता प्री pos=va,g=f,c=1,n=s,f=part
न्यवसद् निवस् pos=v,p=3,n=s,l=lan
दण्डक दण्डक pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s