Original

स तैः सर्वैः परिवृतो राक्षसैर्घोरदर्शनैः ।खरः संप्रययौ शीघ्रं दण्डकानकुतोभयः ॥ ३४ ॥

Segmented

स तैः सर्वैः परिवृतो राक्षसैः घोर-दर्शनैः खरः सम्प्रययौ शीघ्रम् दण्डकान् अकुतोभयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
घोर घोर pos=a,comp=y
दर्शनैः दर्शन pos=n,g=m,c=3,n=p
खरः खर pos=n,g=m,c=1,n=s
सम्प्रययौ सम्प्रया pos=v,p=3,n=s,l=lit
शीघ्रम् शीघ्रम् pos=i
दण्डकान् दण्डक pos=n,g=m,c=2,n=p
अकुतोभयः अकुतोभय pos=a,g=m,c=1,n=s