Original

एवमुक्त्वा दशग्रीवः सैन्यं तस्यादिदेश ह ।चतुर्दश सहस्राणि रक्षसां कामरूपिणाम् ॥ ३३ ॥

Segmented

एवम् उक्त्वा दशग्रीवः सैन्यम् तस्य आदिदेश ह चतुर्दश सहस्राणि रक्षसाम् कामरूपिणाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आदिदेश आदिश् pos=v,p=3,n=s,l=lit
pos=i
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
कामरूपिणाम् कामरूपिन् pos=a,g=n,c=6,n=p