Original

शीघ्रं गच्छत्वयं शूरो दण्डकान्परिरक्षितुम् ।दूषणोऽस्य बलाध्यक्षो भविष्यति महाबलः ॥ ३१ ॥

Segmented

शीघ्रम् गच्छतु अयम् शूरो दण्डकान् परिरक्षितुम् दूषणो ऽस्य बलाध्यक्षो भविष्यति महा-बलः

Analysis

Word Lemma Parse
शीघ्रम् शीघ्रम् pos=i
गच्छतु गम् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
दण्डकान् दण्डक pos=n,g=m,c=2,n=p
परिरक्षितुम् परिरक्ष् pos=vi
दूषणो दूषण pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
बलाध्यक्षो बलाध्यक्ष pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s