Original

तत्र मातृष्वसुः पुत्रो भ्राता तव खरः प्रभुः ।भविष्यति सदा कुर्वन्यद्वक्ष्यसि वचः स्वयम् ॥ ३० ॥

Segmented

तत्र मातृष्वसुः पुत्रो भ्राता तव खरः प्रभुः भविष्यति सदा कुर्वन् यद् वक्ष्यसि वचः स्वयम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मातृष्वसुः मातृष्वसृ pos=n,g=f,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
खरः खर pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
सदा सदा pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=2,n=s
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
वचः वचस् pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i