Original

तत्र पन्नगयक्षाणां मानुषाणां च रक्षसाम् ।दैत्यानां दानवानां च कन्या जग्राह रावणः ॥ ३ ॥

Segmented

तत्र पन्नग-यक्षाणाम् मानुषाणाम् च रक्षसाम् दैत्यानाम् दानवानाम् च कन्या जग्राह रावणः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पन्नग पन्नग pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
दानवानाम् दानव pos=n,g=m,c=6,n=p
pos=i
कन्या कन्या pos=n,g=f,c=2,n=p
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s