Original

चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ।प्रभुः प्रयाणे दाने च राक्षसानां महौजसाम् ॥ २९ ॥

Segmented

चतुर्दशानाम् भ्राता ते सहस्राणाम् भविष्यति प्रभुः प्रयाणे दाने च राक्षसानाम् महा-ओजस्

Analysis

Word Lemma Parse
चतुर्दशानाम् चतुर्दश pos=a,g=m,c=6,n=p
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सहस्राणाम् सहस्र pos=n,g=m,c=6,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt
प्रभुः प्रभु pos=n,g=m,c=1,n=s
प्रयाणे प्रयाण pos=n,g=n,c=7,n=s
दाने दान pos=n,g=n,c=7,n=s
pos=i
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=6,n=p