Original

अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ।भ्रातुरैश्वर्यसंस्थस्य खरस्य भव पार्श्वतः ॥ २८ ॥

Segmented

अस्मिन् काले तु यत् प्राप्तम् तत् करिष्यामि ते हितम् भ्रातुः ऐश्वर्य-संस्थस्य खरस्य भव पार्श्वतः

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
हितम् हित pos=a,g=n,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ऐश्वर्य ऐश्वर्य pos=n,comp=y
संस्थस्य संस्थ pos=a,g=m,c=6,n=s
खरस्य खर pos=n,g=m,c=6,n=s
भव भू pos=v,p=2,n=s,l=lot
पार्श्वतः पार्श्वतस् pos=i