Original

युद्धे प्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्शरान् ।नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ।तेनासौ निहतः संख्ये मया भर्ता तव स्वसः ॥ २७ ॥

Segmented

युद्धे प्रमत्तो व्याक्षिप्तो जय-काङ्क्षी क्षिपन् शरान् न अवगच्छामि युद्धेषु स्वान् परान् वा अपि अहम् शुभे तेन असौ निहतः संख्ये मया भर्ता तव स्वसः

Analysis

Word Lemma Parse
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रमत्तो प्रमद् pos=va,g=m,c=1,n=s,f=part
व्याक्षिप्तो व्याक्षिप् pos=va,g=m,c=1,n=s,f=part
जय जय pos=n,comp=y
काङ्क्षी काङ्क्षिन् pos=a,g=m,c=1,n=s
क्षिपन् क्षिप् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
pos=i
अवगच्छामि अवगम् pos=v,p=1,n=s,l=lat
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
परान् पर pos=n,g=m,c=2,n=p
वा वा pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
तेन तेन pos=i
असौ अदस् pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
स्वसः स्वसृ pos=n,g=f,c=8,n=s