Original

एवमुक्तस्तया रक्षो भगिन्या क्रोशमानया ।अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ॥ २५ ॥

Segmented

एवम् उक्तवान् तया रक्षो भगिन्या क्रोशमानया अब्रवीत् सान्त्वयित्वा ताम् साम-पूर्वम् इदम् वचः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
भगिन्या भगिनी pos=n,g=f,c=3,n=s
क्रोशमानया क्रुश् pos=va,g=f,c=3,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सान्त्वयित्वा सान्त्वय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
साम सामन् pos=n,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s