Original

ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ।तं निहत्य रणे राजन्स्वयमेव न लज्जसे ॥ २४ ॥

Segmented

ननु नाम त्वया रक्ष्यो जामाता समरेषु अपि तम् निहत्य रणे राजन् स्वयम् एव न लज्जसे

Analysis

Word Lemma Parse
ननु ननु pos=i
नाम नाम pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
रक्ष्यो रक्ष् pos=va,g=m,c=1,n=s,f=krtya
जामाता जामातृ pos=n,g=m,c=1,n=s
समरेषु समर pos=n,g=m,c=7,n=p
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
pos=i
लज्जसे लज्ज् pos=v,p=2,n=s,l=lat