Original

या त्वयास्मि हता राजन्स्वयमेवेह बन्धुना ।दुःखं वैधव्यशब्दं च दत्तं भोक्ष्याम्यहं त्वया ॥ २३ ॥

Segmented

या त्वया अस्मि हता राजन् स्वयम् एव इह बन्धुना दुःखम् वैधव्य-शब्दम् च दत्तम् भोक्ष्यामि अहम् त्वया

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
हता हन् pos=va,g=f,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
इह इह pos=i
बन्धुना बन्धु pos=n,g=m,c=3,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
वैधव्य वैधव्य pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
भोक्ष्यामि भुज् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s