Original

तत्र मे निहतो भर्ता गरीयाञ्जीवितादपि ।स त्वया दयितस्तत्र भ्रात्रा शत्रुसमेन वै ॥ २२ ॥

Segmented

तत्र मे निहतो भर्ता गरीयान् जीवितात् अपि स त्वया दयितः तत्र भ्रात्रा शत्रु-समेन वै

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
भर्ता भर्तृ pos=n,g=m,c=1,n=s
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
जीवितात् जीवित pos=n,g=n,c=5,n=s
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दयितः दयित pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
शत्रु शत्रु pos=n,comp=y
समेन सम pos=n,g=m,c=3,n=s
वै वै pos=i