Original

एते वीर्यात्त्वया राजन्दैत्या विनिहता रणे ।कालकेया इति ख्याता महाबलपराक्रमाः ॥ २१ ॥

Segmented

एते वीर्यात् त्वया राजन् दैत्या विनिहता रणे कालकेया इति ख्याता महा-बल-पराक्रमाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
वीर्यात् वीर्य pos=n,g=n,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दैत्या दैत्य pos=n,g=m,c=1,n=p
विनिहता विनिहन् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
कालकेया कालकेय pos=n,g=m,c=1,n=p
इति इति pos=i
ख्याता ख्या pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बल बल pos=n,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p