Original

सा बाष्पपरिरुद्धाक्षी राक्षसी वाक्यमब्रवीत् ।हतास्मि विधवा राजंस्त्वया बलवता कृता ॥ २० ॥

Segmented

सा बाष्प-परिरुध्-अक्षी राक्षसी वाक्यम् अब्रवीत् हता अस्मि विधवा राजन् त्वया बलवता कृता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
बाष्प बाष्प pos=n,comp=y
परिरुध् परिरुध् pos=va,comp=y,f=part
अक्षी अक्ष pos=a,g=f,c=1,n=s
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हता हन् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
विधवा विधवा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
बलवता बलवत् pos=a,g=m,c=3,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part